A 556-6 Prakriyākaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 556/6
Title: Prakriyākaumudī
Dimensions: 30 x 8 cm x 110 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 601
Acc No.: NAK 1/446
Remarks: b Rāmacandra; A 1268/3
Reel No. A 556-6
Inventory No.: 54207
Reel No.: A 0556/06
Title Prakriyākaumudī
Author Rāmacandra
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Materialpaper
State incomplete, damaged
Size 30.0 x 8.0 cm
Folios 110
Lines per Folio 5–9
Foliation figures in the middle of the right-hand margin of the verso
Date of Copying NS 601
King
Place of Deposit NAK
Accession No. 1/446
Manuscript Features
Excerpts
Beginning
❖ namaḥ śrīgaṇapataye ||
śrīmadviṭhṭhalam ānamya pāṇinyādimunīn gurūn |
prakriyākaumudīṃ kurmmaḥ pāṇinīyānusāriṇīṃ || 1 ||
aiuṇ | ṛḷk | eoṅ | aiauc | hayavaraṭ | laṇ | ñamaṅaṇanam | jhabhañ | ghaḍhadhaṣ | jabagaḍadaś | khaphachaṭathacaṭatav | kapay | śaṣasar | hal | iti pratyāhārasūtrāṇi |
hakāro dvirūpāttoyamaṭi śalyapi vāñchatā |
arheṇādhukṣad ity atra dvayaṃ siddhaṃ bhaviṣyati || (fol. 1v1–3)
End
anyonyasmāt | anyonyasya anyonyasmin sādhavaḥ evaṃ parasparaṃ || anyatra visarjjanīyasya saḥ kaskāditvena jñeyaḥ vahulokter etayor nityam asamāsavat | itaraśabdasya nityaṃ samāsavad iti jñeyaṃ || itaretaraṃ || strīnapuṃsakayo uttarapadasya vibhakter vvā || āmabhāvo vācyaḥ || anyonyau || parasparau | itaretarau vā imā striyo bhojayanti kūlāni vā || pakṣe anyonyam ityādi || tṛtīyādiṣu pūrvvaṃ || (fol. 110v5–8)
Colophon
iti dviruktaprakriyā || || ||
iti śrīrāmacaṃdrācāryyaviracitāyāṃ prakriyākaumudyāṃ subaṃtaṃ samāptam iti || || śubham bhūyāt || || saṃvat 601 phālguṇa śukla dvitīyā likhitam idaṃ pustakaṃ (fol. 110v8–9)
Microfilm Details
Reel No.:A 0556/06
Date of Filming 08-05-1973
Exposures 114
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 30-11-2009
Bibliography