A 556-6 Prakriyākaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 556/6
Title: Prakriyākaumudī
Dimensions: 30 x 8 cm x 110 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 601
Acc No.: NAK 1/446
Remarks: b Rāmacandra; A 1268/3


Reel No. A 556-6

Inventory No.: 54207

Reel No.: A 0556/06

Title Prakriyākaumudī

Author Rāmacandra

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Materialpaper

State incomplete, damaged

Size 30.0 x 8.0 cm

Folios 110

Lines per Folio 5–9

Foliation figures in the middle of the right-hand margin of the verso

Date of Copying NS 601

King

Place of Deposit NAK

Accession No. 1/446

Manuscript Features

Excerpts

Beginning

❖ namaḥ śrīgaṇapataye ||

śrīmadviṭhṭhalam ānamya pāṇinyādimunīn gurūn |

prakriyākaumudīṃ kurmmaḥ pāṇinīyānusāriṇīṃ || 1 ||

aiuṇ | ṛḷk | eoṅ | aiauc | hayavaraṭ | laṇ | ñamaṅaṇanam | jhabhañ | ghaḍhadhaṣ | jabagaḍadaś | khaphachaṭathacaṭatav | kapay | śaṣasar | hal | iti pratyāhārasūtrāṇi |

hakāro dvirūpāttoyamaṭi śalyapi vāñchatā |

arheṇādhukṣad ity atra dvayaṃ siddhaṃ bhaviṣyati || (fol. 1v1–3)

End

anyonyasmāt | anyonyasya anyonyasmin sādhavaḥ evaṃ parasparaṃ || anyatra visarjjanīyasya saḥ kaskāditvena jñeyaḥ vahulokter etayor nityam asamāsavat | itaraśabdasya nityaṃ samāsavad iti jñeyaṃ || itaretaraṃ || strīnapuṃsakayo uttarapadasya vibhakter vvā || āmabhāvo vācyaḥ || anyonyau || parasparau | itaretarau vā imā striyo bhojayanti kūlāni vā || pakṣe anyonyam ityādi || tṛtīyādiṣu pūrvvaṃ || (fol. 110v5–8)

Colophon

iti dviruktaprakriyā || || ||

iti śrīrāmacaṃdrācāryyaviracitāyāṃ prakriyākaumudyāṃ subaṃtaṃ samāptam iti || || śubham bhūyāt || || saṃvat 601 phālguṇa śukla dvitīyā likhitam idaṃ pustakaṃ (fol. 110v8–9)

Microfilm Details

Reel No.:A 0556/06

Date of Filming 08-05-1973

Exposures 114

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 30-11-2009

Bibliography